A 430-2 Ṣaṭpañcāśikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 430/2
Title: Ṣaṭpañcāśikā
Dimensions: 23 x 10.9 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1055
Remarks:


Reel No. A 430-2 Inventory No. 63785

Title Ṣaṭpañcāśikā

Author / Bhaṭṭotpala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 10.7 cm

Folios 27

Lines per Folio 7–8

Foliation figures on the verso, in the upper left-hand margin under the marginal title ṣa.ṭī and in the lower right-hand margin under the word rāmaḥ

Date of Copying ŚS 1741 VS 1876

Place of Deposit NAK

Accession No. 4/1055

Manuscript Features

On the exposure 2 is written ṣaṭpañcāsika

nāgo bhāti madena kaṃjalaruhaiḥ pūrṇendunā śarbarī

śīlena pramadā javena turago nityotsavair maṃdiraṃ

...

dantoṣṭhanetrayojihvalalāṭe pṛṣṭim (!) eva ca ||

śiraḥ karṇaṃ ca yat pṛṣṭaṃ putrajanmani niścayaṃ || 1 ||

...

Root text is situated on middle of the folio and commentary is above and below of it.

After the colophon is available scattred folio on exp. 29 seems related to the sāmānyasaṅkrāntiphala. tatkālam iti tatkāle...arthahāni3 dhanāptiḥ6 samāptaṃ saṃkrāntiphalaṃ

Excerpts

«Beginning of the root text:»

(5) praṇipatya raviṃ mūrddhnā

varāhamihirātmajena sad yaśasā || ||

(5) prśane kṛtārthagahanā-(!)

parārtham uddiśya pṛthu yaśasā || 1 || (fol.1v5, 2r5)

«Beginning of the commentary:»

śrīgaṇapataye namaḥ ||

keśājā ʼrkaniśākarakṣitijavid devejyaśukrārkajān

vighneśaṃ ca gurūn praṇamya śirasā devīṃ ca vāgī(2)śvarīṃ ||

praśnajñānavidhau varāhamihirāpatyasya sadvastuni

lokānāṃ hitakāmyayā dvijavaraṣṭīkāṃ karoty u(3)tpalaḥ || (fol. 1v1–3)

«End of the root text:»

(5) aṃśakād jñāyate dravyaṃ(25v5) dreṣkāṇais taraskarāḥ smṛtāḥ ||

(26r5) rāśibhyaḥ kāladigdeśā (26v5) vayo jātiś ca lagnapāt || (fol. 25r5)

«End of the commentary:»

vayāṃsīti e(8)vaṃ caṃdre lagnaṃ yāte śiśuḥ | bhaume caturvarṣādhipaḥ | budhe brahmacārī dvādaśābdaḥ śukre yauvanopetaḥ [[jīve madhyavayaḥ]] sū(9)rye bṛddhaḥ [[śanau ativṛddhaḥ]] viprāditaḥ śukragurukujārkī iti vivaraṇaṃ kriyate (fol. 27r7–9)

Colophon

iti varāhamirātmajaviracite (!) ṣaṭpaṃ(6)cāsike miśrakādhyāyaḥ saptamaḥ || 7 || || || samāptaṃ saṃpūrṇam || (27r5)śāke 1741 śrīgaṇeśāya namaḥ || śrīsūryādinavagrahebhyo namaḥ śrīsaṃvat 1876 (fol. 26v5–6, 27r5)

|| iti bhaṭṭotpalaviracitāyāṃ ṣaṭpaṃcāsikāvivaraṇaṃ samāptaṃ || || śubham || (fol. 27r9)

Microfilm Details

Reel No. A 430/2

Date of Filming 06-10-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3

Catalogued by JU/MS

Date 12-09-2006

Bibliography